Original

कच उवाच ।गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः ।गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥ १७ ॥

Segmented

कच उवाच गुरु-पुत्री इति कृत्वा अहम् प्रत्याचक्षे न दोषतः गुरुणा च अभ्यनुज्ञातः कामम् एवम् शपस्व माम्

Analysis

Word Lemma Parse
कच कच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
अहम् मद् pos=n,g=,c=1,n=s
प्रत्याचक्षे प्रत्याचक्ष् pos=v,p=1,n=s,l=lat
pos=i
दोषतः दोष pos=n,g=m,c=5,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
शपस्व शप् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s