Original

देवयान्युवाच ।यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः ।ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ १६ ॥

Segmented

देवयानी उवाच यदि माम् धर्म-काम-अर्थे प्रत्याख्यास्यसि चोदितः ततः कच न ते विद्या सिद्धिम् एषा गमिष्यति

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रत्याख्यास्यसि प्रत्याख्या pos=v,p=2,n=s,l=lrt
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
कच कच pos=n,g=m,c=8,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
विद्या विद्या pos=n,g=f,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt