Original

आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि ।अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ।अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥ १५ ॥

Segmented

आपृच्छे त्वाम् गमिष्यामि शिवम् आशंस मे पथि अविरोधेन धर्मस्य स्मर्तव्यो ऽस्मि कथा-अन्तरे अप्रमत्त-उत्थिता नित्यम् आराधय गुरुम् मम

Analysis

Word Lemma Parse
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
शिवम् शिव pos=n,g=n,c=2,n=s
आशंस आशंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
स्मर्तव्यो स्मृ pos=va,g=m,c=1,n=s,f=krtya
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कथा कथा pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
अप्रमत्त अप्रमत्त pos=a,comp=y
उत्थिता उत्था pos=va,g=f,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
आराधय आराधय् pos=v,p=2,n=s,l=lot
गुरुम् गुरु pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s