Original

भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने ।सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥ १४ ॥

Segmented

भगिनी धर्मतो मे त्वम् मा एवम् वोचः शुभ-आनने सुखम् अस्मि उषितः भद्रे न मन्युः विद्यते मम

Analysis

Word Lemma Parse
भगिनी भगिनी pos=n,g=f,c=1,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
एवम् एवम् pos=i
वोचः वच् pos=v,p=2,n=s,l=lun_unaug
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s