Original

यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ १३ ॥

Segmented

यत्र उषितम् विशाल-अक्षि त्वया चन्द्र-निभ-आनने तत्र अहम् उषितो भद्रे कुक्षौ काव्यस्य भामिनि

Analysis

Word Lemma Parse
यत्र यत्र pos=i
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
उषितो वस् pos=va,g=m,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
काव्यस्य काव्य pos=n,g=m,c=6,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s