Original

कच उवाच ।अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते ।प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥ १२ ॥

Segmented

कच उवाच अनियोज्ये नियोगे माम् नियुनक्षि शुभ-व्रते प्रसीद सुभ्रु त्वम् मह्यम् गुरोः गुरुतरी शुभे

Analysis

Word Lemma Parse
कच कच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनियोज्ये अनियोज्य pos=a,g=m,c=7,n=s
नियोगे नियोग pos=n,g=m,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
नियुनक्षि नियुज् pos=v,p=2,n=s,l=lat
शुभ शुभ pos=a,comp=y
व्रते व्रत pos=n,g=f,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
गुरुतरी गुरुतर pos=a,g=f,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s