Original

असुरैर्हन्यमाने च कच त्वयि पुनः पुनः ।तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥ १० ॥

Segmented

असुरैः हन्यमाने च कच त्वयि पुनः पुनः तदा प्रभृति या प्रीतिः ताम् त्वम् एव स्मरस्व मे

Analysis

Word Lemma Parse
असुरैः असुर pos=n,g=m,c=3,n=p
हन्यमाने हन् pos=va,g=m,c=7,n=s,f=part
pos=i
कच कच pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तदा तदा pos=i
प्रभृति प्रभृति pos=i
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
स्मरस्व स्मृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s