Original

वैशंपायन उवाच ।समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा ।प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥ १ ॥

Segmented

वैशंपायन उवाच समावृत्त-व्रतम् तम् तु विसृष्टम् गुरुणा तदा प्रस्थितम् त्रिदश-आवासम् देवयानी अब्रवीत् इदम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समावृत्त समावृत् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विसृष्टम् विसृज् pos=va,g=m,c=2,n=s,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
तदा तदा pos=i
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
त्रिदश त्रिदश pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s