Original

न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् ।संजीवनीं ततो देवा विषादमगमन्परम् ॥ ९ ॥

Segmented

न हि वेद स ताम् विद्याम् याम् काव्यो वेद वीर्यवान् संजीवनीम् ततो देवा विषादम् अगमन् परम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
याम् यद् pos=n,g=f,c=2,n=s
काव्यो काव्य pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
संजीवनीम् संजीवनी pos=n,g=f,c=2,n=s
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
परम् पर pos=n,g=m,c=2,n=s