Original

असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि ।न तान्संजीवयामास बृहस्पतिरुदारधीः ॥ ८ ॥

Segmented

असुराः तु निजघ्नुः यान् सुरान् समर-मूर्ध्नि न तान् संजीवयामास बृहस्पतिः उदार-धीः

Analysis

Word Lemma Parse
असुराः असुर pos=n,g=m,c=1,n=p
तु तु pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
यान् यद् pos=n,g=m,c=2,n=p
सुरान् सुर pos=n,g=m,c=2,n=p
समर समर pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
संजीवयामास संजीवय् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s