Original

तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् ।तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ।ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥ ७ ॥

Segmented

तत्र देवा निजघ्नुः यान् दानवान् युधि संगतान् तान् पुनः जीवयामास काव्यो विद्या-बल-आश्रयात् ततस् ते पुनः उत्थाय योधयांचक्रिरे सुरान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवा देव pos=n,g=m,c=1,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
यान् यद् pos=n,g=m,c=2,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
जीवयामास जीवय् pos=v,p=3,n=s,l=lit
काव्यो काव्य pos=n,g=m,c=1,n=s
विद्या विद्या pos=n,comp=y
बल बल pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
उत्थाय उत्था pos=vi
योधयांचक्रिरे योधय् pos=v,p=3,n=p,l=lit
सुरान् सुर pos=n,g=m,c=2,n=p