Original

आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे ।संजीवनीं प्राप्य विद्यां महार्थां तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥ ५७ ॥

Segmented

आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मद्-सकाशे संजीवनीम् प्राप्य विद्याम् महार्थाम् तुल्य-प्रभावः ब्रह्मणा ब्रह्म-भूतः

Analysis

Word Lemma Parse
आचक्षे आचक्ष् pos=v,p=1,n=s,l=lat
वो त्वद् pos=n,g=,c=2,n=p
दानवा दानव pos=n,g=m,c=8,n=p
बालिशाः बालिश pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
कचो कच pos=n,g=m,c=1,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
संजीवनीम् संजीवनी pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
विद्याम् विद्या pos=n,g=f,c=2,n=s
महार्थाम् महार्थ pos=a,g=f,c=2,n=s
तुल्य तुल्य pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part