Original

इतीदमुक्त्वा स महानुभावस्तपोनिधीनां निधिरप्रमेयः ।तान्दानवान्दैवविमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच ॥ ५६ ॥

Segmented

इति इदम् उक्त्वा स महा-अनुभावः तपः-निधीनाम् निधिः अप्रमेयः तान् दानवान् दैव-विमूढ-बुद्धि इदम् समाहूय वचो ऽभ्युवाच

Analysis

Word Lemma Parse
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
निधीनाम् निधि pos=n,g=m,c=6,n=p
निधिः निधि pos=n,g=m,c=1,n=s
अप्रमेयः अप्रमेय pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
दैव दैव pos=n,comp=y
विमूढ विमुह् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
समाहूय समाह्वा pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit