Original

मया चेमां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके ।सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे ॥ ५५ ॥

Segmented

मया च इमाम् विप्र-धर्म-उक्ति-सीमाम् मर्यादाम् वै स्थापिताम् सर्व-लोके सन्तो विप्राः शुश्रुवांसो गुरूणाम् देवा लोकाः च उपशृण्वन्तु सर्वे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
विप्र विप्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
उक्ति उक्ति pos=n,comp=y
सीमाम् सीमा pos=n,g=f,c=2,n=s
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
वै वै pos=i
स्थापिताम् स्थापय् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
विप्राः विप्र pos=n,g=m,c=1,n=p
शुश्रुवांसो शुश्रुवस् pos=a,g=m,c=1,n=p
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
देवा देव pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
उपशृण्वन्तु उपश्रु pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p