Original

यो ब्राह्मणोऽद्य प्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः ।अपेतधर्मो ब्रह्महा चैव स स्यादस्मिँल्लोके गर्हितः स्यात्परे च ॥ ५४ ॥

Segmented

यो ब्राह्मणो ऽद्य प्रभृति इह कश्चिन् मोहात् सुराम् पास्यति मन्द-बुद्धिः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
प्रभृति प्रभृति pos=i
इह इह pos=i
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
सुराम् सुरा pos=n,g=f,c=2,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s