Original

समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः ।काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रति वै जातशङ्कः ॥ ५३ ॥

Segmented

समन्युः उत्थाय महा-अनुभावः तदा उशनाः विप्र-हितम् चिकीर्षुः काव्यः स्वयम् वाक्यम् इदम् जगाद सुरा-पानम् प्रति वै जात-शङ्कः

Analysis

Word Lemma Parse
समन्युः समन्यु pos=a,g=m,c=1,n=s
उत्थाय उत्था pos=vi
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
तदा तदा pos=i
उशनाः उशनस् pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
काव्यः काव्य pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
सुरा सुरा pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
वै वै pos=i
जात जन् pos=va,comp=y,f=part
शङ्कः शङ्का pos=n,g=m,c=1,n=s