Original

वैशंपायन उवाच ।सुरापानाद्वञ्चनां प्रापयित्वा संज्ञानाशं चैव तथातिघोरम् ।दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन ॥ ५२ ॥

Segmented

वैशंपायन उवाच सुरा-पानात् वञ्चनाम् प्रापयित्वा संज्ञा-नाशम् च एव तथा अति घोरम् दृष्ट्वा कचम् च अपि तथा अभिरूपम् पीतम् तदा सुरया मोहितेन

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुरा सुरा pos=n,comp=y
पानात् पान pos=n,g=n,c=5,n=s
वञ्चनाम् वञ्चन pos=n,g=f,c=2,n=s
प्रापयित्वा प्रापय् pos=vi
संज्ञा संज्ञा pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अति अति pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कचम् कच pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
अभिरूपम् अभिरूप pos=a,g=m,c=2,n=s
पीतम् पा pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
सुरया सुरा pos=n,g=f,c=3,n=s
मोहितेन मोहय् pos=va,g=m,c=3,n=s,f=part