Original

दृष्ट्वा च तं पतितं ब्रह्मराशिमुत्थापयामास मृतं कचोऽपि ।विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥ ५० ॥

Segmented

दृष्ट्वा च तम् पतितम् ब्रह्मराशिम् उत्थापयामास मृतम् कचो ऽपि विद्याम् सिद्धाम् ताम् अवाप्य अभिवाद्य ततः कचः तम् गुरुम् इति उवाच

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
ब्रह्मराशिम् ब्रह्मराशि pos=n,g=m,c=2,n=s
उत्थापयामास उत्थापय् pos=v,p=3,n=s,l=lit
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
कचो कच pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
सिद्धाम् सिध् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
अभिवाद्य अभिवादय् pos=vi
ततः ततस् pos=i
कचः कच pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit