Original

वैशंपायन उवाच ।गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः ।कचोऽभिरूपो दक्षिणं ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥ ४९ ॥

Segmented

वैशंपायन उवाच गुरोः सकाशात् समवाप्य विद्याम् भित्त्वा कुक्षिम् निर्विचक्राम विप्रः कचो ऽभिरूपो दक्षिणम् ब्राह्मणस्य शुक्ल-अत्यये पौर्णमास्याम् इव इन्दुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरोः गुरु pos=n,g=m,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
समवाप्य समवाप् pos=vi
विद्याम् विद्या pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
निर्विचक्राम निर्विक्रम् pos=v,p=3,n=s,l=lit
विप्रः विप्र pos=n,g=m,c=1,n=s
कचो कच pos=n,g=m,c=1,n=s
ऽभिरूपो अभिरूप pos=a,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
शुक्ल शुक्ल pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
इव इव pos=i
इन्दुः इन्दु pos=n,g=m,c=1,n=s