Original

पुत्रो भूत्वा भावय भावितो मामस्माद्देहादुपनिष्क्रम्य तात ।समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ ४८ ॥

Segmented

पुत्रो भूत्वा भावय भावितो माम् अस्माद् देहाद् उपनिष्क्रम्य तात समीक्षेथा धर्मवतीम् अवेक्षाम् गुरोः सकाशात् प्राप्य विद्याम् सविद्यः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भावय भावय् pos=v,p=2,n=s,l=lot
भावितो भावय् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
देहाद् देह pos=n,g=n,c=5,n=s
उपनिष्क्रम्य उपनिष्क्रम् pos=vi
तात तात pos=n,g=m,c=8,n=s
समीक्षेथा समीक्ष् pos=v,p=2,n=s,l=vidhilin
धर्मवतीम् धर्मवत् pos=a,g=f,c=2,n=s
अवेक्षाम् अवेक्षा pos=n,g=f,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
प्राप्य प्राप् pos=vi
विद्याम् विद्या pos=n,g=f,c=2,n=s
सविद्यः सविद्य pos=a,g=m,c=1,n=s