Original

न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् ।ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥ ४७ ॥

Segmented

न निवर्तेत् पुनः जीवन् कश्चिद् अन्यो मे उदरात् ब्राह्मणम् वर्जयित्वा एकम् तस्माद् विद्याम् अवाप्नुहि

Analysis

Word Lemma Parse
pos=i
निवर्तेत् निवृत् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
उदरात् उदर pos=n,g=n,c=5,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वर्जयित्वा वर्जय् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot