Original

शुक्र उवाच ।संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी ।विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥ ४६ ॥

Segmented

शुक्र उवाच संसिद्ध-रूपः ऽसि बृहस्पतेः सुत यत् त्वाम् भक्तम् भजते देवयानी विद्याम् इमाम् प्राप्नुहि जीवनीम् त्वम् न चेद् इन्द्रः कच-रूपी त्वम् अद्य

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संसिद्ध संसिध् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
सुत सुत pos=n,g=m,c=8,n=s
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
भक्तम् भज् pos=va,g=m,c=2,n=s,f=part
भजते भज् pos=v,p=3,n=s,l=lat
देवयानी देवयानी pos=n,g=f,c=1,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
जीवनीम् जीवन pos=a,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
चेद् चेद् pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
कच कच pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i