Original

देवयान्युवाच ।द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः ।कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥ ४५ ॥

Segmented

देवयानी उवाच द्वौ माम् शोकौ अग्नि-कल्पौ दहेताम् कचस्य नाशः ते च एव उपघातः कचस्य नाशे मम न अस्ति शर्म ते उपघाते जीवितुम् न अस्मि शक्ता

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वौ द्वि pos=n,g=m,c=1,n=d
माम् मद् pos=n,g=,c=2,n=s
शोकौ शोक pos=n,g=m,c=1,n=d
अग्नि अग्नि pos=n,comp=y
कल्पौ कल्प pos=a,g=m,c=1,n=d
दहेताम् दह् pos=v,p=3,n=d,l=vidhilin
कचस्य कच pos=n,g=m,c=6,n=s
नाशः नाश pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
उपघातः उपघात pos=n,g=m,c=1,n=s
कचस्य कच pos=n,g=m,c=6,n=s
नाशे नाश pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शर्म शर्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उपघाते उपघात pos=n,g=m,c=7,n=s
जीवितुम् जीव् pos=vi
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शक्ता शक् pos=va,g=f,c=1,n=s,f=part