Original

शुक्र उवाच ।किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य ।नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि ॥ ४४ ॥

Segmented

शुक्र उवाच किम् ते प्रियम् करवाणि अद्य वत्से वधेन मे जीवितम् स्यात् कचस्य न अन्यत्र कुक्षेः मम भेदनेन दृश्येत् कचो मद्-गतः देवयानि

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
अद्य अद्य pos=i
वत्से वत्सा pos=n,g=f,c=8,n=s
वधेन वध pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कचस्य कच pos=n,g=m,c=6,n=s
pos=i
अन्यत्र अन्यत्र pos=i
कुक्षेः कुक्षि pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
भेदनेन भेदन pos=n,g=n,c=3,n=s
दृश्येत् दृश् pos=v,p=3,n=s,l=vidhilin
कचो कच pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
देवयानि देवयानी pos=n,g=f,c=8,n=s