Original

असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ।ब्राह्मीं मायामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्तेत् ॥ ४३ ॥

Segmented

असुरैः सुरायाम् भवतो ऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ब्राह्मीम् मायाम् आसुरी च एव माया त्वयि स्थिते कथम् एव अतिवर्तेत्

Analysis

Word Lemma Parse
असुरैः असुर pos=n,g=m,c=3,n=p
सुरायाम् सुरा pos=n,g=f,c=7,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दत्तो दा pos=va,g=m,c=1,n=s,f=part
हत्वा हन् pos=vi
दग्ध्वा दह् pos=vi
चूर्णयित्वा चूर्णय् pos=vi
pos=i
काव्य काव्य pos=n,g=m,c=8,n=s
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
आसुरी आसुर pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
माया माया pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
कथम् कथम् pos=i
एव एव pos=i
अतिवर्तेत् अतिवृत् pos=v,p=3,n=s,l=vidhilin