Original

कच उवाच ।भवत्प्रसादान्न जहाति मां स्मृतिः स्मरे च सर्वं यच्च यथा च वृत्तम् ।न त्वेवं स्यात्तपसो व्ययो मे ततः क्लेशं घोरमिमं सहामि ॥ ४२ ॥

Segmented

कच उवाच भवत्-प्रसादात् न जहाति माम् स्मृतिः स्मरे च सर्वम् यत् च यथा च वृत्तम् न तु एवम् स्यात् तपसो व्ययो मे ततः क्लेशम् घोरम् इमम् सहामि

Analysis

Word Lemma Parse
कच कच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
स्मरे स्मृ pos=v,p=1,n=s,l=lat
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
यथा यथा pos=i
pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
pos=i
तु तु pos=i
एवम् एवम् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तपसो तपस् pos=n,g=n,c=6,n=s
व्ययो व्यय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ततः ततस् pos=i
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सहामि सह् pos=v,p=1,n=s,l=lat