Original

गुरोर्भीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार ।तमब्रवीत्केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र ॥ ४१ ॥

Segmented

गुरोः भीतो विद्यया च उपहूतः शनैः वाचम् जठरे व्याजहार तम् अब्रवीत् केन पथा उपनीतः मे उदरे तिष्ठसि ब्रूहि विप्र

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
विद्यया विद्या pos=n,g=f,c=3,n=s
pos=i
उपहूतः उपह्वा pos=va,g=m,c=1,n=s,f=part
शनैः शनैस् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
जठरे जठर pos=n,g=n,c=7,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
केन pos=n,g=m,c=3,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
उपनीतः उपनी pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
उदरे उदर pos=n,g=n,c=7,n=s
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,g=m,c=8,n=s