Original

वैशंपायन उवाच ।संचोदितो देवयान्या महर्षिः पुनराह्वयत् ।संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥ ४० ॥

Segmented

वैशंपायन उवाच संचोदितो देवयान्या महा-ऋषिः पुनः आह्वयत् संरम्भेन एव काव्यो हि बृहस्पति-सुतम् कचम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संचोदितो संचोदय् pos=va,g=m,c=1,n=s,f=part
देवयान्या देवयानी pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
संरम्भेन संरम्भ pos=n,g=m,c=3,n=s
एव एव pos=i
काव्यो काव्य pos=n,g=m,c=1,n=s
हि हि pos=i
बृहस्पति बृहस्पति pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
कचम् कच pos=n,g=m,c=2,n=s