Original

तत्तेऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय ।देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ ४ ॥

Segmented

तत् ते ऽहम् सम्प्रवक्ष्यामि पृच्छतो जनमेजय देवयान्याः च संयोगम् ययातेः नाहुषस्य च

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
देवयान्याः देवयानी pos=n,g=f,c=6,n=s
pos=i
संयोगम् संयोग pos=n,g=m,c=2,n=s
ययातेः ययाति pos=n,g=m,c=6,n=s
नाहुषस्य नाहुष pos=n,g=m,c=6,n=s
pos=i