Original

स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः ।कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः ॥ ३८ ॥

Segmented

स ब्रह्मचारी च तपोधनः च सदा उत्थितः कर्मसु च एव दक्षः कचस्य मार्गम् प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचो ऽभिरूपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
दक्षः दक्ष pos=a,g=m,c=1,n=s
कचस्य कच pos=n,g=m,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रतिपत्स्ये प्रतिपद् pos=v,p=1,n=s,l=lrt
pos=i
भोक्ष्ये भुज् pos=v,p=1,n=s,l=lrt
प्रियो प्रिय pos=a,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
कचो कच pos=n,g=m,c=1,n=s
ऽभिरूपः अभिरूप pos=a,g=m,c=1,n=s