Original

देवयान्युवाच ।यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोधनः ।ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम् ॥ ३७ ॥

Segmented

देवयानी उवाच यस्य अङ्गिराः वृद्धतमः पितामहो बृहस्पतिः च अपि पिता तपोधनः ऋषेः पुत्रम् तम् अथो वा अपि पौत्रम् कथम् न शोचेयम् अहम् न रुद्याम्

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
वृद्धतमः वृद्धतम pos=a,g=m,c=1,n=s
पितामहो पितामह pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथो अथो pos=i
वा वा pos=i
अपि अपि pos=i
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
pos=i
शोचेयम् शुच् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
pos=i
रुद्याम् रुद् pos=v,p=1,n=s,l=vidhilin