Original

शुक्र उवाच ।बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः ।विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥ ३५ ॥

Segmented

शुक्र उवाच बृहस्पतेः सुतः पुत्रि कचः प्रेत-गतिम् गतः विद्यया जीवितो अपि एवम् हन्यते करवाणि किम्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
पुत्रि पुत्री pos=n,g=f,c=8,n=s
कचः कच pos=n,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
विद्यया विद्या pos=n,g=f,c=3,n=s
जीवितो जीव् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
एवम् एवम् pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat
करवाणि कृ pos=v,p=1,n=s,l=lot
किम् pos=n,g=n,c=2,n=s