Original

देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् ।पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥ ३४ ॥

Segmented

देवयानी अथ भूयो ऽपि वाक्यम् पितरम् अब्रवीत् पुष्प-आहारः प्रेषण-कृत् कचः तात न दृश्यते

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
अथ अथ pos=i
भूयो भूयस् pos=i
ऽपि अपि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुष्प पुष्प pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
प्रेषण प्रेषण pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कचः कच pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat