Original

ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः ।प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥ ३३ ॥

Segmented

ततो द्वितीयम् हत्वा तम् दग्ध्वा कृत्वा च चूर्णशः प्रायच्छन् ब्राह्मणाय एव सुरायाम् असुराः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दग्ध्वा दह् pos=vi
कृत्वा कृ pos=vi
pos=i
चूर्णशः चूर्णशस् pos=i
प्रायच्छन् प्रयम् pos=v,p=3,n=p,l=lan
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
एव एव pos=i
सुरायाम् सुरा pos=n,g=f,c=7,n=s
असुराः असुर pos=n,g=m,c=1,n=p
तदा तदा pos=i