Original

स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया ।वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥ ३२ ॥

Segmented

स पुनः देवयान्या उक्तवान् पुष्प-आहारः यदृच्छया वनम् ययौ ततो विप्रो ददृशुः दानवाः च तम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
देवयान्या देवयानी pos=n,g=f,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पुष्प पुष्प pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s