Original

वैशंपायन उवाच ।ततः संजीवनीं विद्यां प्रयुज्य कचमाह्वयत् ।आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ।हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥ ३१ ॥

Segmented

वैशंपायन उवाच ततः संजीवनीम् विद्याम् प्रयुज्य कचम् आह्वयत् आहूतः प्रादुरभवत् कचो ऽरिष्टो ऽथ विद्यया हतो ऽहम् इति च आचख्यौ पृष्टो ब्राह्मण-कन्यया

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संजीवनीम् संजीवनी pos=n,g=f,c=2,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
प्रयुज्य प्रयुज् pos=vi
कचम् कच pos=n,g=m,c=2,n=s
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
प्रादुरभवत् प्रादुर्भू pos=v,p=3,n=s,l=lan
कचो कच pos=n,g=m,c=1,n=s
ऽरिष्टो अरिष्ट pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
विद्यया विद्या pos=n,g=f,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
pos=i
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
कन्यया कन्या pos=n,g=f,c=3,n=s