Original

शुक्र उवाच ।अयमेहीति शब्देन मृतं संजीवयाम्यहम् ॥ ३० ॥

Segmented

शुक्र उवाच अयम् एहि इति शब्देन मृतम् संजीवयामि अहम्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
एहि pos=v,p=2,n=s,l=lot
इति इति pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
संजीवयामि संजीवय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s