Original

वैशंपायन उवाच ।ययातिरासीद्राजर्षिर्देवराजसमद्युतिः ।तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ ३ ॥

Segmented

वैशंपायन उवाच ययातिः आसीद् राजर्षिः तम् शुक्र-वृषपर्वानः वव्राते वै यथा पुरा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ययातिः ययाति pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शुक्र शुक्र pos=n,comp=y
वृषपर्वानः वृषपर्वन् pos=n,g=m,c=1,n=d
वव्राते वृ pos=v,p=3,n=d,l=lit
वै वै pos=i
यथा यथा pos=i
पुरा पुरा pos=i