Original

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥ २९ ॥

Segmented

व्यक्तम् हतो मृतो वा अपि कचः तात भविष्यति तम् विना न च जीवेयम् कचम् सत्यम् ब्रवीमि ते

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
मृतो मृ pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
कचः कच pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
विना विना pos=i
pos=i
pos=i
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
कचम् कच pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s