Original

अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो ।अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ २८ ॥

Segmented

अहुतम् च अग्निहोत्रम् ते सूर्यः च अस्तम् गतः प्रभो अगोप च आगम् गावः कचः तात न दृश्यते

Analysis

Word Lemma Parse
अहुतम् अहुत pos=a,g=n,c=1,n=s
pos=i
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
अगोप अगोप pos=a,g=f,c=1,n=p
pos=i
आगम् आगम् pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
कचः कच pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat