Original

ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् ।ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ।उवाच वचनं काले देवयान्यथ भारत ॥ २७ ॥

Segmented

ततो गावो निवृत्ताः ताः अगोपाः स्वम् निवेशनम् ता दृष्ट्वा रहिता गाः तु कचेन अभ्यागताः वनात् उवाच वचनम् काले देवयानी अथ भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
गावो गो pos=n,g=,c=1,n=p
निवृत्ताः निवृत् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
अगोपाः अगोप pos=a,g=f,c=1,n=p
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
ता तद् pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
रहिता रहित pos=a,g=f,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
तु तु pos=i
कचेन कच pos=n,g=m,c=3,n=s
अभ्यागताः अभ्यागम् pos=va,g=f,c=2,n=p,f=part
वनात् वन pos=n,g=n,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
अथ अथ pos=i
भारत भारत pos=n,g=m,c=8,n=s