Original

गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः ।जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ।हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥ २६ ॥

Segmented

गा रक्षन्तम् वने दृष्ट्वा रहसि एकम् अमर्षिताः जघ्नुः बृहस्पतेः द्वेषाद् विद्या-रक्षा-अर्थम् एव च हत्वा सालावृकेभ्यः च प्रायच्छन् तिलशस् कृतम्

Analysis

Word Lemma Parse
गा गो pos=n,g=,c=2,n=p
रक्षन्तम् रक्ष् pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
रहसि रहस् pos=n,g=n,c=7,n=s
एकम् एक pos=n,g=m,c=2,n=s
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
द्वेषाद् द्वेष pos=n,g=m,c=5,n=s
विद्या विद्या pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
हत्वा हन् pos=vi
सालावृकेभ्यः शालावृक pos=n,g=m,c=4,n=p
pos=i
प्रायच्छन् प्रयम् pos=v,p=3,n=p,l=lan
तिलशस् तिलशस् pos=i
कृतम् कृ pos=va,g=m,c=2,n=s,f=part