Original

देवयान्यपि तं विप्रं नियमव्रतचारिणम् ।अनुगायमाना ललना रहः पर्यचरत्तदा ॥ २४ ॥

Segmented

देवयानी अपि तम् विप्रम् नियम-व्रत-चारिणम् अनुगायमाना ललना रहः पर्यचरत् तदा

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
नियम नियम pos=n,comp=y
व्रत व्रत pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
अनुगायमाना अनुगा pos=va,g=f,c=1,n=s,f=part
ललना ललना pos=n,g=f,c=1,n=s
रहः रहस् pos=n,g=n,c=2,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
तदा तदा pos=i