Original

व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत ।आराधयन्नुपाध्यायं देवयानीं च भारत ॥ २१ ॥

Segmented

व्रतस्य व्रत-कालम् स यथोक्तम् प्रत्यगृह्णत आराधयन्न् उपाध्यायम् देवयानीम् च भारत

Analysis

Word Lemma Parse
व्रतस्य व्रत pos=n,g=n,c=6,n=s
व्रत व्रत pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan
आराधयन्न् आराधय् pos=va,g=m,c=1,n=s,f=part
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s