Original

वैशंपायन उवाच ।कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ २० ॥

Segmented

वैशंपायन उवाच कचः तु तम् तथा इति उक्त्वा प्रतिजग्राह तद् व्रतम् आदिष्टम् कवि-पुत्रेण शुक्रेन उशनसा स्वयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कचः कच pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
आदिष्टम् आदिश् pos=va,g=n,c=2,n=s,f=part
कवि कवि pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
शुक्रेन शुक्र pos=n,g=m,c=3,n=s
उशनसा उशनस् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i