Original

एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम ।आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥ २ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् विस्तरेण द्विजोत्तम आनुपूर्व्या च मे शंस पूरोः वंश-करान् पृथक्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
आनुपूर्व्या आनुपूर्व pos=n,g=f,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
पूरोः पूरु pos=n,g=m,c=6,n=s
वंश वंश pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
पृथक् पृथक् pos=i