Original

शुक्र उवाच ।कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः ।अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥ १९ ॥

Segmented

शुक्र उवाच कच सुस्वागतम् ते ऽस्तु प्रतिगृह्णामि ते वचः अर्चयिष्ये ऽहम् अर्च्यम् त्वाम् अर्चितो ऽस्तु बृहस्पतिः

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कच कच pos=n,g=m,c=8,n=s
सुस्वागतम् सुस्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अर्चयिष्ये अर्चय् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
अर्च्यम् अर्च् pos=va,g=m,c=2,n=s,f=krtya
त्वाम् त्वद् pos=n,g=,c=2,n=s
अर्चितो अर्च् pos=va,g=m,c=1,n=s,f=part
ऽस्तु अस् pos=v,p=3,n=s,l=lot
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s