Original

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ ।अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥ १८ ॥

Segmented

ब्रह्मचर्यम् चरिष्यामि त्वे अहम् परमम् गुरौ अनुमन्यस्व माम् ब्रह्मन् सहस्रम् परिवत्सरान्

Analysis

Word Lemma Parse
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
त्वे त्वद् pos=n,g=,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
अनुमन्यस्व अनुमन् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p