Original

ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः ।नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥ १७ ॥

Segmented

ऋषेः अङ्गिरसः पौत्रम् पुत्रम् साक्षाद् बृहस्पतेः नाम्ना कच इति ख्यातम् शिष्यम् गृह्णातु माम् भवान्

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
साक्षाद् साक्षात् pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
कच कच pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
गृह्णातु ग्रह् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s