Original

स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः ।असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥ १६ ॥

Segmented

स गत्वा त्वरितो राजन् देवैः संप्रेषितः कचः असुर-इन्द्र-पुरे शुक्रम् दृष्ट्वा वाक्यम् उवाच ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
त्वरितो त्वरित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
संप्रेषितः संप्रेषय् pos=va,g=m,c=1,n=s,f=part
कचः कच pos=n,g=m,c=1,n=s
असुर असुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i